C 21-11 Anantavrata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 21/11
Title: Anantavrata
Dimensions: 32.4 x 8.8 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: Kesar 201
Remarks:
Reel No. C 21-11 Inventory No. 3068
Reel No.: C 21/11
Title Anantavratakathā
Remarks ascribed to the Bhaviṣyottarapurāṇa
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 32.4 x 8.8 cm
Folios 11
Lines per Folio 6
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit Kaiser Library
Accession No. 9/201
Manuscript Features
Headings and colophons are painted over by different ink and thus are difficult to read.
Excerpts
Beginning
❖ oṃ namaḥ śrī anantāya⟨ḥ⟩ || ||
ādau praṇamya bhūteśaṃ cakriṇaṃ ca pitāmahaṃ |
tato vakṣāmy anantasya vratavyākhyānam uttamam ||
dvārikāyāṃ mahāsthāne puriratnamaye śubhe |
vaiḍuryādikṛtaiḥ stambhair gavākṣaiḥ mauktibhiḥ kṛtaiḥ ||
vicitratoraṇāḍhyaiś ca ketubhiḥ kiṃkinīravaiḥ |
vividhaiḥ saudhasaṃkīrṇair jvaladbhiḥ parimaṇḍitaiḥ || (fol. 1r1–3)
End
kalpasthāyī ca saṃbhūto dṛṣyate ʼdyāpi puṣkare |
anantavrataprabhāvena samyak kīrṇena pāṇḍava ||
etat te kathitaṃ pārtha vratānām uttamaṃ vrataṃ |
yatkṛtvā sarvapāpebhyo mucyate nātra saṃśayaḥ ||
ye śṛṇvanti hi satataṃ vācyamānaṃ narottamāḥ |
sarvapāpair vinirmuktā yāsyanti paramāṃ gatim || (fol. 11v4–6)
Colophon
iti śrībhaviṣyottarapurāṇe [[kṛta]]yudhiṣṭhirasaṃvāde anantavratavyākhyā .. .. .. .. samāptaṃ || || śubham astu sarvvadā || rāmakṛṣṇaśambhu .. .. .. .. .. .. (fol. 11v6)
Microfilm Details
Reel No. C 21/11
Date of Filming 17-12-1975
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 17-01-2007
Bibliography