C 21-11 Anantavrata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 21/11
Title: Anantavrata
Dimensions: 32.4 x 8.8 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: Kesar 201
Remarks:


Reel No. C 21-11 Inventory No. 3068

Reel No.: C 21/11

Title Anantavratakathā

Remarks ascribed to the Bhaviṣyottarapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.4 x 8.8 cm

Folios 11

Lines per Folio 6

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit Kaiser Library

Accession No. 9/201

Manuscript Features

Headings and colophons are painted over by different ink and thus are difficult to read.

Excerpts

Beginning

❖ oṃ namaḥ śrī anantāya⟨ḥ⟩ || ||

ādau praṇamya bhūteśaṃ cakriṇaṃ ca pitāmahaṃ |

tato vakṣāmy anantasya vratavyākhyānam uttamam ||

dvārikāyāṃ mahāsthāne puriratnamaye śubhe |

vaiḍuryādikṛtaiḥ stambhair gavākṣaiḥ mauktibhiḥ kṛtaiḥ ||

vicitratoraṇāḍhyaiś ca ketubhiḥ kiṃkinīravaiḥ |

vividhaiḥ saudhasaṃkīrṇair jvaladbhiḥ parimaṇḍitaiḥ || (fol. 1r1–3)

End

kalpasthāyī ca saṃbhūto dṛṣyate ʼdyāpi puṣkare |

anantavrataprabhāvena samyak kīrṇena pāṇḍava ||

etat te kathitaṃ pārtha vratānām uttamaṃ vrataṃ |

yatkṛtvā sarvapāpebhyo mucyate nātra saṃśayaḥ ||

ye śṛṇvanti hi satataṃ vācyamānaṃ narottamāḥ |

sarvapāpair vinirmuktā yāsyanti paramāṃ gatim || (fol. 11v4–6)

Colophon

iti śrībhaviṣyottarapurāṇe [[kṛta]]yudhiṣṭhirasaṃvāde anantavratavyākhyā .. .. .. .. samāptaṃ || || śubham astu sarvvadā || rāmakṛṣṇaśambhu .. .. .. .. .. .. (fol. 11v6)

Microfilm Details

Reel No. C 21/11

Date of Filming 17-12-1975

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 17-01-2007

Bibliography